bhairav kavach Things To Know Before You Buy

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

ಸರ್ಪಾಕಲ್ಪಂ ತ್ರಿನೇತ್ರಂ ಮಣಿಮಯವಿಲಸತ್ಕಿಂಕಿಣೀ ನೂಪುರಾಢ್ಯಮ್

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

ದಿಗ್ವಸ್ತ್ರಂ ಪಿಂಗಕೇಶಂ ಡಮರುಮಥ ಸೃಣಿಂ ಖಡ್ಗಶೂಲಾಭಯಾನಿ

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।



शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।

पातु click here शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

Report this wiki page